रसवीर्य विपाकानां सामान्यं यत्र लक्ष्यते | विशेष : कर्मणां चैव प्रभावस्तस्य स स्मृत :: ( च ० सू २६/२७ )

रसवीर्य विपाकानां  सामान्यं  यत्र  लक्ष्यते |
विशेष : कर्मणां  चैव प्रभावस्तस्य  स स्मृत :: ( च ० सू  २६/२७ )


स्नेहन ,प्रीणन,आह्राद ,मार्दवै : उपलभ्यते |

Comments

Popular posts from this blog

हिताहितं सुखं दु:खमायुस्तस्य हिताहितम् | मानं च तच्च् यत्रोत्तमाययुर्वेद : स उच्चते||

विकारो धातुवैषम्यं , साम्य प्रकृतिरुच्यते | सुखसंज्ञकमारोग्यं विकारो दुःखमेव च ||

समदोष:समाग्निच्श्र समधातुमलक्रिय: प्रसन्नात्मेन्द्रियमना: स्वस्थ इत्यभिधीयते॥ (सुश्रुत )